शुक्रमौढ्यशान्तिः

अथ श्रावणसम्बन्धीय शुक्रमौढ्यशान्तिः (शान्तिरत्नाकरे) ॥

अतः परं प्रवक्ष्यामि शुक्रशान्तिमनुत्तमम् ।
श्रावणे मासि संप्राप्ते शुक्रे मूढंगते यदि ॥

उपाकर्म न कुर्वीत मनोस्तु वचनं तथा ।
शान्तिं कृत्वा यथावच्च ततः कुर्यादुपाकृतिम् ॥

गोमयेन शुचौ देशे उपलिप्य विचक्षणः ।
स्थण्डिलं परिकल्प्याथ धान्यराशिं च निक्षिपेत् ॥

अनुज्ञां पुरतः कृत्वा संपूज्य च गणाधिपम् ।
संकल्पं च ततः कृत्वा ऋत्विजां वरणं तथा ॥

तन्मध्ये कलशांस्त्रीन् वा वस्त्ररत्नादिसंयुतान् ।
प्रतिष्ठाप्य विधानेन पूजयित्वा यथाविधि ॥

निष्कत्रयसुवर्णेन प्रतिमां परिकल्पयेत् ।
पञ्चगव्येन संशोध्य कुम्भोपरि विनिक्षिपेत् ॥

मध्यमे कलशे शुक्रं दक्षिणे त्वधिदेवताम् ।
उत्तरस्मिन्तु कलशे तथाप्रत्यधिदेवताम् ॥

आवाह्य तत्तन्मन्त्रेण आचार्यो ब्राह्मणैः सह ।
सर्वोपचारैः संपूज्य धूपदीपादिभिः क्रमात् ॥

स्पृष्ट्वा कुम्भान् जपेन्मन्त्रान् वेदादीन् विष्णुसूक्तकम् ।
आयुष्यं ब्रह्मसूक्तं च सूक्तं मृत्त्योस्ततः परम् ॥

भूसूक्तं श्रीसूक्तं च रुद्रसूक्तं तथैव च ।
दुर्गासूक्तं क्रमादुक्त्वा मन्त्राणि च ततः परम् ॥

चित्रं देवानामिति च, उदुत्यं जातवेदसं,
प्रवःशुक्राय, सशुक्रं ते, आसत्येनेति च क्रमात् ॥

आभिर्गीर्भिश्च जप्त्वा तु नमो ब्रह्मण इत्यपि ।
कुम्भस्य पश्चिमे भागे प्रतिष्ठाप्य हुताशनम् ।
स्वगृह्योक्तविधानेन मुखान्तं जुहुयात्ततः ॥

प्रवःशुक्राय मन्त्रेण समिदं च घृतैः क्रमात् ।
आदावौदुम्बरीभिः स्याच्छतमष्टोत्तरं हुनेत् ॥
ततः स्विष्टकृतं हुत्वा तन्त्रशेषं समापयेत् ॥

अनन्तरं कुम्भमुद्वास्य वटुमभिषिञ्चयेत्, आचार्याय प्रतिमां दद्यात् ॥
गोधूमदानं कृत्वा ॥ ब्राह्मणान् भोजयेत्, आशिषो वाचयेत् ॥
अनन्तरं उपाकृतं कुर्यात्, सर्वत्र श्रवणं कृत्वा ॥ सर्वसाधारणम् ॥

इति श्रावणसम्बन्धीयशुक्रमौढ्यशान्तिः ॥