अग्निसूक्तम्

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम॥१॥

आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम्।
अ॒ग्निर्वि॒द्वान् स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान् स ऋ॒तून् क॑ल्पयाति॥२॥

यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो।
महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते॥३॥

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑॑।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः॥४॥

त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा।
त्वं य॒ज्ञेष्वीड्यः॑॥५॥

यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑॑ देवा॒ अवि॑दुष्टरासः।
अ॒ग्निष्टद् विश्व॒मा पृ॑णाति वि॒द्वान् येभि॑र्दे॒वाꣳ ऋ॒तुभिः॑ क॒ल्पया॑ति॥६॥