विष्णुसूक्तम्

जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः॥

ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑॑म्।
दु॒र्गां दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑॥

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑॑।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः॥

विश्वा॑नि नो दु॒र्गहा॑ जातदेवः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑ पर्षि।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो॑॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑॑म्॥

पृ॒त॒ना॒जित॒ꣳ सह॑मानमु॒ग्रम॒ग्निꣳ हु॑वेम पर॒मात् स॒धस्था॑॑त्।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑दुरि॒तात्य॒ग्निः॥

[ प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑।
स्वां चा॑॑ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व॥

गोभि॒र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे॑॑न्द्र वि॑ष्णो॒रनु॒ संच॑रेम।
नाक॑स्य पृ॒ष्ठम॒भि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम्॥ ]