ओषधिसूक्तम्

या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒गं पु॒रा।
मन्दा॑मि ब॒भ्रूणा॑म॒हꣳ श॒तं धामा॑नि स॒प्त च॑॥

श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑।
अथा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त॥

पुष्पा॑वतीः प्र॒सूव॑तीः फ॒लिनी॑रफ॒ला उ॒त।
अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्णवः॑॥

ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे।
रपा॑ꣳसि विघ्न॒तीरि॑त॒ रप॑श्चा॒तय॑मानाः॥

अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिः कृ॒ता।
गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम्॥

यद॒हं वा॒जय॑न्नि॒मा ओष॑धी॒र्हस्त॑ आद॒धे।
आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा॥

यदोष॑धयः सं॒गच्छ॑न्ते॒ राजा॑नः॒ समि॑ताविव।
विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हाऽमी॑व॒चात॑नः॥

निष्कृ॑ति॒र्नाम॑ वो मा॒ताऽथा॑ यू॒यꣴ स्थ॒ संकृ॑तीः।
स॒राः प॑त॒त्रिणीः॑॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑त॥

अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्याऽन्यस्या॒ उपा॑वत।
ताः सर्वा॒ ओष॑धयः संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑॥

उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते।
धन॑ꣳ सनि॒ष्यन्ती॑नामा॒त्मानं॒ तव॑ पूरुष॥

अति॒ विश्वाः॑॑ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः।
ओष॑धयः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒नुवा॒ꣳ रपः॑॥

यास्त॑ आत॒स्थुरा॒त्मानं॒ या आ॑विवि॒शुः परुः॑परुः।
तास्ते॒ यक्ष्मं॒ वि बा॑धन्तामु॒ग्रो म॑ध्यम॒शीरि॑व॥

सा॒कं य॑क्ष्म॒ प्र प॑त श्ये॒नेन॑ किकिदी॒विना॑॑।
सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या॥

अ॒श्वा॒व॒तीꣳ सो॑मव॒तीमू॒र्जय॑न्ती॒मुदो॑जसम्।
आ वि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये॥

याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑॑।
बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वꣳह॑सः॥

या ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑।
तासां॒ त्वम॑स्युत्त॒मा प्र णो॑ जी॒वात॑वे सुव॥

अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धयः॒ परि॑।
यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः॥

याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः।
इ॒ह सं॒गत्य॒ ताः सर्वा॑ अ॒स्मै सं द॑त्त भेष॒जम्॥

मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः।
द्वि॒पच्चतु॑ष्पद॒स्माक॒ꣳ सर्व॑म॒स्त्वना॑तुरम्॥

ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न स॒ह राज्ञा॑॑।
यस्मै॑ क॒रोति॑ ब्राह्म॒णस्तꣳ रा॑जन् पारयामसि॥